Aditya Hrudayam

Aditya B
2 min readDec 22, 2020

--

Recite or hear in the morning to enlighten your day and get inner strength to solve all your problems

tato yuddha parishrantam samare chintaya sthitam |
ravanam chagrato drishtva yuddhaya samupasthitam || 1

daiva taishcha samagamya drushtu mabhya gato ranam |
upagamya bravidramam agastyo bhagavan rishihi || 2

rama rama mahabaho shrunu guhyam sanatanam |
yena sarvanarin vatsa samare vijayishyasi || 3

aditya hridayam punyam sarva shatru vinashanam |
jayavaham japen nityam akshayyam paramam shivam || 4

sarvamangala mangalyam sarva papa pranashanam |
chintashoka prashamanam ayurvardhana muttamam || 5

rashmi mantam samudyantam devasura namaskritam |
pujayasva vivasvantam bhaskaram bhuvaneshvaram || 6

sarva devatmakoheshah tejasvi rashmi bhavanah |
yesha devasura ganan lokan paati gabhastibhihi || 7

yesha brahma cha vishnush cha shivah skandah prajapatihi |
mahendro dhanadah kalo yamah somo hyapam patihi || 8

pitaro vasavah sadhya hyashvinau maruto manuh |
vayurvahnih praja prana ritukarta prabhakarah || 9

adityah savita suryah khagah pusha gabhastimaan |
suvarnasadrisho bhanur hiranyareta divakarah || 10

haridashvah sahasrarchihi saptasapti marichimaan |
timironmathanah shambhu stvashta martaanda amshuman || 11

hiranyagarbhah shishira stapano bhaskaro ravihi |
agni garbhoditeh putrah shankhah shishira nashanaha || 12

vyomanathastamobhedi rigyajussamaparagaha |
ghanavrishtirapam mitro vindhya vithiplavangamaha || 13

atapi mandali mrityuh pingalah sarvataapanaha |
kavirvishvo mahatejah raktah sarva bhavodbhavaha || 14

nakshatra grahataranam adhipo vishva bhavanah |
tejasaamapi tejasvi dvadashatman namostute || 15

namah purvaya giraye pashchimayadraye namah|
jyotirgananam pataye dinaadhipataye namah || 16

Jayaya jaya bhadraya haryashvaya namo namah |
namo namah sahasramsho adityaya namo namah || 17

nama ugraya viraya sarangaya namo namah |
namah padma prabodhaya martandaya namo namah || 18

brahmeshanachyuteshaya suryayadityavarchase |
bhasvate sarva bhakshaya raudraya vipushe namaha || 19

tamoghnaya himaghnaya shatrughnayamitatmane |
kritaghnaghnaya devaya jyotishaam pataye namaha || 20

taptachami karaabhaya vahnaye vishvakarmane |
namastamobhinighnaya ruchaye lokasaakshine || 21

nashayat yesha vai bhutam tadaiva srijati prabhuh|
paayatyesha tapatyesha varshatyesha gabhastibhihi || 22

yesha supteshu jagarti bhuteshu parinishthitaha |
yesha yevagnihotram cha phalam chaivagnihotrinaam || 23

vedashcha kratavashchaiva kratunam phalameva cha |
yaani krityani lokeshu sarva yesha ravih prabhuh || 24

yena mapatsu krichchreshu kantareshu bhayeshu cha |
kirtayan purushah kashchin navasidati raghava || 25

poojayasvaina mekagro devadevam jagatpatim |
yetat trigunitam japtva yuddheshu vijayishyasi || 26

asmin kshane mahabaho ravanam tvam vadhishyasi |
yevamuktva tada gastyo jagama cha yathagatam || 27

yetachchrutva mahateja nashtashoko bhavattada |
dharayamasa suprito raghavah prayatatmavan || 28

adityam prekshya japtva tu param harshamavaptavan |
trirachamya shuchirbhutva dhanuradaya viryavan || 29

ravanam prekshya hrishtatma yuddhaya samupagamat |
sarvayatnena mahata vadhe tasya dhritobhavat || 30

atha ravi ravadan nirikshya ramam
mudita manaaha paramam prahrishyamanaha |
nishicharapati samkshayam viditva
suragana madhyagato vachastvareti || 31

--

--

Aditya B

Passionate author, strategic investor, financial advisor