Saptashloki Durga Stotram (Seven Shlokas of Durga)

Aditya B
1 min readDec 22, 2020

--

These seven powerful shlokas are considered the essence of the Durga Saptashati. According to ancient Hindu scriptures,, the Sapta Shloki Durga Stotram was given to Shri Shiva by Ma Durga herself.

========================================

LYRICS (Sanskrit):

ज्ञानिनामपि चेतांसि देवि भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ॥१॥

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्रयदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द चित्ता ॥२॥

सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥३॥

शरणागतदीनार्तपरित्राणपरायणे । सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥४॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवी नमोऽस्तु ते ॥५॥

रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् । त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥६॥

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि । एवमेव त्वया कार्यमस्मद्वैरि विनाशनम् ॥७॥

========================================LYRICS (English):

Gyaninamapi Chetaansi Devi Bhagvati Hi Saa Balaadaakrsihya Mohaaya Mahaamaya Prayachhati ॥1॥

Durge Smritaa Harasi Bheetimashaisha Jantoh Swasthaih Smrita Matimateeva Shubhaam Dadaasi Daaridrayadukh Bhaya Haarni Kaa Twadanya Sarvopakaar Karnaaya Sadaarda Chitta ॥2॥

Sarvamangala Mangalye Shive Sarvaartha Sadhike Sharanyai Trayambake Gauri Narayani Namostute ॥3॥

Sharnaagata Deenarta Paritraana Paraayane Sarvasyaartihare Devi Narayani Namostute ॥4॥

Sarvaswaroope Sarveshe Sarva-Shakti-Samanvite Bhayebhya Straahi No Devi Durge Devi Namostute ॥5॥

Rogaanasheshaan Apahansi Tushtaa Rushtaa Tu Kaamaan Sakalaanabheeshtaan Twaamaashritaanaam Na Vipannaraanaam Twaamaashritaa Hyaa Shrayataam Prayanti ॥6॥

Sarvaa Baadhaa Prashamanam Trailokyasyaakhileshwari Aivameva Twayaa Karyamasma dwairi Vinaashanam ॥7॥

--

--

Aditya B

Passionate author, strategic investor, financial advisor